E 1774-3(118) Mahāsarasvatīdhāraṇī
Manuscript culture infobox
Filmed in: E 1774/3
Title: Mahāsarasvatīdhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:
Reel No. E 1774-3
Title Mahāsarasvatīdhāraṇī
Subject Bauddha; Dhāraṇī
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 2 (fol. 224v5‒225v5)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
Excerpts
«Beginning:»
oṃ namaḥ śrīmahāsarasvatyai || pūrvvoktavidhānena śūnyatāṃ yāvad abhimukhīkṛtyādhiṣṭhāya cāsitakamala(!) saptahastapramāṇa(!) tadupari śaśimaṇḍalaṃ tatmadhya(!) hrīḥkāraṃ śuklaṃ tena sitakamalaṃ svabījagarbbhaṃ bhāvayet |
(fol. 224v5‒6)
«End:»
māṣamātra(!) prayoyuñjīta vāṇīṃ prāpnoty anuttarām |
ṣaṇmāsopayogena sākṣād vāgīgīśvaro bhavet |
mattakokilanirghoṣo jāte(!) madhuresvaraḥ |
saṃśayā(!) neha karttavyo vicitrā bhāvaśaktayaḥ ||
(fol. 225v3‒5)
«Colophon:»
iti mahāsarasvatīdhāraṇī samāpta(!) || śubha ||
(fol. 225v5)
Microfilm Details
Reel No. E 1774-3
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 20-02-2013