E 1774-3(118) Mahāsarasvatīdhāraṇī

Manuscript culture infobox

Filmed in: E 1774/3
Title: Mahāsarasvatīdhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Mahāsarasvatīdhāraṇī

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 2 (fol. 224v5‒225v5)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning:»

oṃ namaḥ śrīmahāsarasvatyai || pūrvvoktavidhānena śūnyatāṃ yāvad abhimukhīkṛtyādhiṣṭhāya cāsitakamala(!) saptahastapramāṇa(!) tadupari śaśimaṇḍalaṃ tatmadhya(!) hrīḥkāraṃ śuklaṃ tena sitakamalaṃ svabījagarbbhaṃ bhāvayet |

(fol. 224v5‒6)


«End:»

māṣamātra(!) prayoyuñjīta vāṇīṃ prāpnoty anuttarām |

ṣaṇmāsopayogena sākṣād vāgīgīśvaro bhavet |

mattakokilanirghoṣo jāte(!) madhuresvaraḥ |

saṃśayā(!) neha karttavyo vicitrā bhāvaśaktayaḥ ||

(fol. 225v3‒5)


«Colophon:»

iti mahāsarasvatīdhāraṇī samāpta(!) || śubha ||

(fol. 225v5)

Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 20-02-2013